The smart Trick of bhairav kavach That No One is Discussing

Wiki Article



न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २०॥

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।

This portion could require cleanup to meet Wikipedia's excellent specifications. The precise issue is: The names of those manifestations are rendered in regional languages as opposed to the common Sanskrit.

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १॥

As with any sacred follow, misconceptions may occur. It is critical to deal with these to foster a clear knowledge of the Kaal Bhairav Kavach:

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते ॥ १६॥

️ नमो भगवते वासुदेवाय। मैं आपके चैनल के नारायण कवच का नियमित पाठक हूं । मैंने पिछले कमेंट में जिन…

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

दुर्भिक्षे राजपीडायां bhairav kavach ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

Report this wiki page